A 206-11 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 206/11
Title: Kulārṇavatantra
Dimensions: 26 x 8 cm x 140 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1553
Remarks:
Reel No. A 206-11 Inventory No. 36672
Title Kulārṇavamahārahasya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 26.0 x 8.0 cm
Folios 150
Lines per Folio 6
Foliation figures in the middle right-hand margin on the verso
Scribe Gaṅgārāma
Date of Copying SAM 771
Place of Deposit NAK
Accession No. 1/1553
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ gaṇeśāya ||
śrīgurumūrttaye namaḥ ||
guruṃ gaṇapatin durggām vaṭukaṃ śivam acyutaṃ
brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ va(2)nde vibhūtaye || 1 ||
anādyāyākhilādyāya māyine gatamāyine |
arūpāya svarūpāya śivāya gurave namaḥ || 2 ||
(3) parāprāsādamaṃntrāya (!) saccidānandatejase |
agniṣomasvarūpāya (!) sāmbikāya namo stu te || 3 || (fol. 1v1–3)
End
devi māṃ yadyata (!) prāthyaṃ (!) tattat kiñcit mayoditaṃ |
sādhakānāṃ hitārthāya bhuktimuktiphalaiṣiṇāṃ || 104 ||
[[ya]]s tūddhāmnāya (!) mā(3)hātmya (!) paṭhec chrīcakrasannidhau |
bhaktyā paramayā devi yaḥ śṛṇoti hi kaulikaḥ || 105 ||
vratadānatapastīrthayajñadevārccanā(4)diṣu ||
yatphalaṃ koṭiguṇitaṃ labhate tan na saṃśayaḥ || 106 ||
tvat sannidhau ca nivasen nātra kāryyā vicāraṇā || (fol. 150v2–4)
Colophon
iti śrīkulārṇṇave (5) mahārahasye sapādalakṣagranthe īśvarayāsamvāde (!) pañcamakhaṇḍa (!) nāmavāsanādikathanaṃ nāma saptadaśollāsaḥ || 17 || ❁ || (6) ❖ samvat 771 māghaśuklapaṃcamyāyāṃ tithau utrabhadranakṣatre (!) siddhiyoge vṛhaspativāsatve (!) kovāhāratolakāraṇḍavāhāra(7)gṛha (!) gaṃgārāmena (!) likhita (!) saṃpūrṇṇaṃ || ○ ||
śivābhyāṃ namo namaḥ || ○ ||
śubham astu sarvvadā || ○ || ❁ ❁ ❁ || (fol. 150v4–7)
Microfilm Details
Reel No. A 206/11
Date of Filming 14-11-1971
Exposures 152
Used Copy Kathmandu
Type of Film positive
Catalogued by
Date 23-03-2007
Bibliography